Vi Diệu Pháp
Abhidhamma
Bộ Ngữ Tông
Kathāvatthu
Dasamavagga
Kv 10.1 Diệt Ngữ
Kv 10.1 Nirodhakathā
Kv 10.2 Sắc Đạo Ngữ
Kv 10.2 Rūpaṁmaggotikathā
Kv 10.3 Ngũ Thức Hội Đạo Tu Ngữ
Kv 10.3 Pañcaviññāṇasamaṅgissamaggakathā
Kv 10.4 Ngũ Thức Thiện Hỷ Ngữ
Kv 10.4 Pañcaviññāṇākusalāpiakusalāpītikathā
Kv 10.5 Ngũ Thức Kiết Phược Ngữ
Kv 10.5 Sābhogātikathā
Kv 10.6 Nhị Giới Tùy Tề Ngữ
Kv 10.6 Dvīhisīlehikathā
Kv 10.7 Giới Phi Sở Hữu Tâm Ngữ
Kv 10.7 Sīlaṁacetasikantikathā
Kv 10.8 Giới Phi Tùng Hành Tâm Ngữ
Kv 10.8 Sīlaṁnacittānuparivattītikathā
Kv 10.9 Nguyện Trì Nhân Ngữ
Kv 10.9 Samādānahetukathā
Kv 10.10 Biểu Tri Giới Ngữ
Kv 10.10 Viññattisīlantikathā
Kv 10.11 Vô Biểu Tri Phạm Giới Ngữ
Kv 10.11 Aviññattidussilyantikathā
Dasamo vaggo.
Tassuddānaṁ
Upapattesiye pañcakkhandhe aniruddhe kiriyā pañcakkhandhā uppajjanti, maggasamaṅgissa rūpaṁ maggo, pañcaviññāṇasamaṅgissa atthi maggabhāvanā, pañcaviññāṇā kusalāpi akusalāpi, pañcaviññāṇā sābhogā, maggasamaṅgī dvīhi sīlehi samannāgato, sīlaṁ acetasikaṁ, sīlaṁ na cittānuparivatti, samādānahetukaṁ sīlaṁ vaḍḍhatīti, viññattisīlaṁ aviññatti dussilyanti.
Dutiyo paṇṇāsako.
Tassuddānaṁ
Niyāmasaṅgahagatānisaṁsatā ca nirodhoti.